B 347-15 Vasantarājaśākuna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 347/15
Title: Vasantarājaśākuna
Dimensions: 32.3 x 13 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/100
Remarks:
Reel No. B 347-15 Inventory No. 85533
Title Vasantarājaśākuna
Author Vasantarāja
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 32.3 x 13.0 cm
Folios 34
Lines per Folio 11–12
Foliation figures on the verso, in the upper left-hand margin under the marginal title va.saṃ.rā. and in the lower right-hand margin unde the word rāmaḥ
Place of Deposit NAK
Accession No. 3/100
Manuscript Features
śrīmān udāradhīśrīmadbhairavadattadhārmikaḥ
saparivāraḥ sukhī bhūyāt durggādattāśiṣā dhruvam
śaṃkaramūrttisadāśiva rāgake kārana
rāga janāye haiṃ aise jo gorakhanātha mahāprabhutattvamasī kahiye ka kahāye haiṃ yaka maṃgalaādika satva jahāṃ tava maṃgala vairī kahāṃ rahiyā ye hai aisenu āpana āpahi jānike āpanu āpahi bhāye hai
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīhyavadanāya namaḥ
viraṃcinārāyaṇaśaṃkarebhyaḥ
śacīpatiskaṃdavināyakebhyaḥ
laṣmībhavānīpathidevatābhyo
navagrahebhyaś ca namaḥ (2) prayāṇe 1
buddhiṃ vo narapakṣiṇo dvicaraṇā yacchantu hastyādayo
mahātmyaṃ ca catuṣpadāratisukhaṃ bhṛṅgās tathā ṣaṭpadāḥ
utsāhaṃ śarabhādayoṣṭacaraṇāḥ kharjū(3)rasvarjūrakādyās tathā
śreyo ʼnekapadāmahāntam apadābhogam bhūjaṃgādayaḥ 2 (fol. 1v1–3)
End
adakṣiṇasyāṃ diśi yatra kākair
yukto bhavet kṣīrataruprabhūtaiḥ
ga(12)tvā vivṛtte hani tatra kākā
nimaṃtranīyā balipiṇḍabhājaḥ 2
prātas tataḥ kṣīrataror adhastād
viśodhya liṃpen navagomayena
bhūmi(13)pradeśaṃ caturaśram asya
madhyercayed brahmamūrāribhānūn 3
iṃdrāgnivaivasvata yātudhāna
jaleśavāyudraviṇeśaśambhūn
abhyarcayed aṣṭasu- (fol. 34v11–13)
«Sub-colophon:»
iti vasaṃtarājaśāku(2)ne kākarute hanuprakaraṇaṃ tṛtīyam (fol. 32r1–2)
Microfilm Details
Reel No. B 347/15
Date of Filming 01-10-1972
Exposures 37
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 17-04-2007
Bibliography